Religion

surya ashtakam stotra Recite Suryashtak every sunday gives quick benefits read every ravivar for progress in employment and career | शीघ्र लाभ देता है सूर्याष्टक पाठ, रोजगार और करियर में प्रोग्रेस के लिए हर रविवार जरूर पढ़ें

॥ सूर्याष्टकम् ॥
आदिदेव नमस्तुभ्यंप्रसीद मम भास्कर। दिवाकर नमस्तुभ्यंप्रभाकर नमोऽस्तुते॥1॥ सप्ताश्वरथमारूढंप्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तंसूर्यं प्रणमाम्यहम्॥2॥ लोहितं रथमारूढंसर्वलोकपितामहम्। महापापहरं देवं तंसूर्यं प्रणमाम्यहम्॥3॥ त्रैगुण्यं च महाशूरंब्रह्माविष्णुमहेश्वरम्। महापापहरं देवं तंसूर्यं प्रणमाम्यहम्॥4॥

बृंहितं तेजःपुञ्जं चवायुमाकाशमेव च। प्रभुं च सर्वलोकानांतं सूर्यं प्रणमाम्यहम्॥5॥ बन्धूकपुष्पसङ्काशंहारकुण्डलभूषितम्। एकचक्रधरं देवंतं सूर्यं प्रणमाम्यहम्॥6॥ तं सूर्यं जगत्कर्तारंमहातेजःप्रदीपनम्। महापापहरं देवंतं सूर्यं प्रणमाम्यहम्॥7॥ तं सूर्यं जगतां नाथंज्ञानविज्ञानमोक्षदम्। महापापहरं देवंतं सूर्यं प्रणमाम्यहम्॥8॥

॥ इति श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णम् ॥

Source link

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button

Uh oh. Looks like you're using an ad blocker.

We charge advertisers instead of our audience. Please whitelist our site to show your support for Nirala Samaj